B 180-15 Kāmakalākālīpūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/15
Title: Kāmakalākālīpūjāpaddhati
Dimensions: 22 x 9.5 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. B 180-15 Inventory No. 29843

Title Kāmakalākālīpūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 9.5 cm

Folios 60

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 8/417

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namo kāmakalāyai⟨ḥ⟩ ||

brāhme muhūrtte utthāya padmāsanaṃ kṛtvā prāṇāyāmaṃ kṛtvā gurupūjāṃ kuryyāt || asya gurumantrasya paramaśivaṛṣiḥ | ⟨r⟩ anuṣṭubhchandaḥ śrīmahāguhyakālividyopadeśakaparamagurur devatā || glauṃ bījaṃ saḥ śaktiḥ | svāhā kīlakaṃ || mama sakalakarmaphalaprāptaye viniyogaḥ || (exp. 3t1–6)

«End: »

parāmṛtaṃ kālikāprasādaṃ gṛhnā(!)mi svāhā || iti naivedyādi || phreṃ mreṃ khreṃ svāhā || ityācamanaṃ || || tato badhvā(!)ñjaliḥ || phreṃ sreṃ khreṃ

kālī kāmakale devi paraṃ brahmasvarūpiṇi |

yanmayā vihitaṃ kiñcit tatsarvaṃ saṅgam astu me

huṃ phaṭ namaḥ svāhā || || ❁ || (exp. 39:4–7)

«Colophon: »x

Microfilm Details

Reel No. B 180/15

Date of Filming 16-01-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-09-2009

Bibliography