B 180-15 Kāmakalākālīpūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 180/15
Title: Kāmakalākālīpūjāpaddhati
Dimensions: 22 x 9.5 cm x 60 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. B 180-15 Inventory No. 29843
Title Kāmakalākālīpūjāpaddhati
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.0 x 9.5 cm
Folios 60
Lines per Folio 8
Foliation none
Place of Deposit NAK
Accession No. 8/417
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namo kāmakalāyai⟨ḥ⟩ ||
brāhme muhūrtte utthāya padmāsanaṃ kṛtvā prāṇāyāmaṃ kṛtvā gurupūjāṃ kuryyāt || asya gurumantrasya paramaśivaṛṣiḥ | ⟨r⟩ anuṣṭubhchandaḥ śrīmahāguhyakālividyopadeśakaparamagurur devatā || glauṃ bījaṃ saḥ śaktiḥ | svāhā kīlakaṃ || mama sakalakarmaphalaprāptaye viniyogaḥ || (exp. 3t1–6)
«End: »
parāmṛtaṃ kālikāprasādaṃ gṛhnā(!)mi svāhā || iti naivedyādi || phreṃ mreṃ khreṃ svāhā || ityācamanaṃ || || tato badhvā(!)ñjaliḥ || phreṃ sreṃ khreṃ
kālī kāmakale devi paraṃ brahmasvarūpiṇi |
yanmayā vihitaṃ kiñcit tatsarvaṃ saṅgam astu me
huṃ phaṭ namaḥ svāhā || || ❁ || (exp. 39:4–7)
«Colophon: »x
Microfilm Details
Reel No. B 180/15
Date of Filming 16-01-1972
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-09-2009
Bibliography